Institute of Applied Sanskrit- Shaastriya Knowledge | सौन्दर्य लहरी/आनन्दलहरी सौन्दर्य लहरी/आनन्दलहरी | Institute of Applied Sanskrit- Shaastriya Knowledge
Institute of Applied Sanskrit- Shaastriya Knowledge
(An undertaking of Angiras Clan), Chandigarh

अनुप्रयुक्त संस्कृत- शास्त्रीय ज्ञान संस्थान
(आंगिरस कुल का उपक्रम), चण्डीगढ़

House no - 1605, Sector 44 B, Chandigarh. (UT). Pin- 160044

E-mail - sanskrit2010@gmail.com, Mobile - 9464558667

Collaborators in Academic Karma - Saarswatam ®, Chandigarh(UT), Darshan Yoga Sansthaan, Dalhousie(HP)

सौन्दर्य लहरी/आनन्दलहरी

आदिशंकराचार्य

शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं

न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि .

अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि

प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति .. १..

तनीयांसं पांसुं तव चरणपङ्केरुहभवं

विरिञ्चिस्सञ्चिन्वन् विरचयति लोकानविकलम् .

बहत्येनं शौरिः कथमपि सहस्रेण शिरसां

हरस्संक्षुद्यैनं भजति भसितोद्धूलनविधिम् .. २..

अविद्यानामन्त-स्तिमिर-मिहिरद्वीपनगरी

जडानां चैतन्य-स्तबक-मकरन्द-स्रुतिझरी .

दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ

निमग्नानां दंष्ट्रा मुररिपु-वराहस्य भवती .. ३..

त्वदन्यः पाणिभ्यामभयवरदो दैवतगणः

त्वमेका नैवासि प्रकटितवराभीत्यभिनया .

भयात् त्रातुं दातुं फलमपि च वांचासमधिकं

शरण्ये लोकानां तव हि चरणावेव निपुणौ .. ४..

हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं

पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत् .

स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा

मुनीनामप्यन्तः प्रभवति हि मोहाय महताम् .. ५..

धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाः

वसन्तः सामन्तो मलयमरुदायोधनरथः .

तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपां

अपांगात्ते लब्ध्वा जगदिद-मनङ्गो विजयते .. ६..

क्वणत्काञ्चीदामा करिकलभकुम्भस्तननता

परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना .

धनुर्बाणान् पाशं सृणिमपि दधाना करतलैः

पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका .. ७..

सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते

मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे .

शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां

भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम् .. ८..

महीं मूलाधारे कमपि मणिपूरे हुतवहं

स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि .

मनोऽपि भ्रूमध्ये सकलमपि भित्वा कुलपथं

सहस्रारे पद्मे सह रहसि पत्या विहरसे .. ९..

सुधाधारासारैश्चरणयुगलान्तर्विगलितैः

प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः .

अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं

स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि .. १०..

चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि

प्रभिन्नाभिः शम्भोर्नवभिरपि मूलप्रकृतिभिः .

चतुश्चत्वारिंशद्वसुदलकलाश्रत्रिवलय

त्रिरेखाभिः सार्धं तव शरणकोणाः परिणताः .. ११..

त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं

कवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभृतयः .

यदालोकौत्सुक्यादमरललना यान्ति मनसा

तपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवीम् .. १२..

नरं वर्षीयांसं नयनविरसं नर्मसु जडं

तवापाङ्गालोके पतितमनुधावन्ति शतशः .

गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया

हठात् त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः .. १३..

क्षितौ षट्पञ्चाशद् द्विसमधिकपञ्चाशदुदके

हुताशे द्वाषष्टिश्चतुरधिकपञ्चाशदनिले .

दिवि द्विष्षट्त्रिंशन्मनसि च चतुष्षष्टिरिति ये

मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम् .. १४..

शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूटमुकुटां

वरत्रासत्राणस्फटिकघुटिकापुस्तककराम् .

सकृन्नत्वां नत्वा कथमिव सतां संन्निदधते

मधुक्षीरद्राक्षामधुरिमधुरीणाः कणितयः .. १५..

कवीन्द्राणां चेतःकमलवनबालातपरुचिं

भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम् .

विरिञ्चिप्रेयस्यास्तरुणतरशृङ्गारलहरी

गभीराभिर्वाग्भिर्विदधति सतांरञ्जनममी .. १६..

सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभिः

वशिन्याद्याभिस्त्वां सह जननि संचिन्तयति यः .

स कर्ता काव्यानां भवति महतां भङ्गिरुचिभिः

वचोभिर्वाग्देवीवदनकमलामोदमधुरैः .. १७..

तनुच्चायाभिस्ते तरुणतरणिश्रीसरणिभिः

दिवं सर्वामुर्वीमरुणिमनिमग्नां स्मरति यः .

भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाः

सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः .. १८..

मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो

हरार्धं ध्यायेद्योहरमहिषि ते मन्मथकलाम् .

स सद्यः संक्षोभं नयति वनिता इत्यतिलघु

त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम् .. १९..

किरन्तीमङ्गेभ्यः किरणनिकुरम्बामृतरसं

हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः .

स सर्पाणां दर्पं शमयति शकुन्ताधिप इव

ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधासारसिरया .. २०..

तटिल्लेखातन्वीं तपनशशिवैश्वानरमयीं

निषण्णां षण्णामप्युपरि कमलानां तव कलाम् .

महापद्माटव्यां मृदितमलमायेन मनसा

महान्तः पश्यन्तो दधति परमाह्लादलहरीम् .. २१..

भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा

मिति स्तोतुं वाञ्चन् कथयति भवानि त्वमिति यः .

तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं

मुकुन्दब्रह्मेन्द्रस्फुटमुकुटनीराजितपदाम् .. २२..

त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा

शरीरार्धं शम्भोरपरमपि शङ्के हृतमभूत् .

यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं

कुचाभ्यामानम्रं कुटिलशशिचूडालमुकुटम् .. २३..

जगत्सूते धाता हरिरवति रुद्रः क्षपयते

तिरस्कुर्वन्नेतत्स्वमपि वपुरीशस्तिरयति .

सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिव

स्तवाज्ञामालम्ब्य क्षनचलितयोर्भ्रूलतिकयोः .. २४..

त्रयाणां देवानां त्रिगुणजनितानांतव शिवे

भवेत् पूजा पूजा तव चरणयोर्या विरचिता .

तथा हि त्वत्पादोद्वहनमणिपीठस्य निकटे

स्थिता ह्येते शश्वन् मुकुलितकरोत्तंसमकुटाः .. २५..

विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं

विनाशं कीनाशो भजति धनदो याति निधनम् .

वितन्द्री माहेन्द्री विततिरपि संमीलति दृशां

महासंहारेऽस्मिन् विहरति सति त्वत्पतिरसौ .. २६..

जपो जल्पः शिल्पं सकलमपि मुद्राविरचना

गतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः .

प्रणामस्संवेशस्सुखमखिलमात्मार्पणदृशा

सपर्यापर्यायस्तव भवतु यन्मे विलसितम् .. २७..

सुधामप्यास्वाद्य प्रतिभयजरामृत्युहरिणीं

विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः .

कराळं यत्क्ष्वेळं कबलितवतः कालकलना

न शम्भोस्तन्मूलं तव जननि ताटङ्कमहिमा .. २८..

किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः

कठोरे कोटीरे स्खलसि जहि जम्भारिमुकुटम् .

प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनं

भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते .. २९..

स्वदेहोद्भूताभिर्घृणिभिरण्माद्याभिरभितो

निषेव्ये नित्ये त्वांइति सदा भावयति यः .

किमाश्चर्यं तस्य त्रिनयनसमृद्धिं तृणयतो

महासंवर्ताग्निर्विरचयति निराजनविधिं .. ३०..

चतुष्षष्ट्या तन्त्रैः सकलमतिसंधाय भुवनं

स्थितस् तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः .

पुनस्त्वन्निर्बन्धादखिलपुरुषार्थैकघटना

स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिदम् .. ३१..

शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरणः

स्मरो हंसः शक्रस्तदनु च परामारहरयः .

अमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता

भजन्ते वर्णास्ते तव जननि नामावयवताम् .. ३२..

स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनो

र्निधायैके नित्ये निरवधिमहाभोगरसिकाः .

भजन्ति त्वां चिन्तामणिगुननिबद्धाक्षवलयाः

शिवाग्नौ जुह्वन्तः सुरभिघृतधाराहुतिशतैः .. ३३..

शरीरं त्वं शम्भोः शशिमिहिरवक्षोरुहयुगं

तवात्मानं मन्ये भगवति नवात्मानमनघम् .

अतश्शेषश्शेषीइत्ययमुभयसाधारणतया

स्थितः संबन्धो वां समरसपरानन्दपरयोः .. ३४..

मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि

त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम् .

त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा

चिदानन्दाकारं शिवयुवति भावेन बिभृषे .. ३५..

तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं

परं शम्भुं वन्दे परिमिलितपार्श्वं परचिता .

यमाराध्यन् भक्त्या रविशशिशुचीनामविषये

निरालोकेऽलोके निवसति हि भालोकभवने .. ३६..

विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं

शिवं सेवे देवीमपि शिवसमानव्यवसिताम् .

ययोः कान्त्या यान्त्या शशिकिरणसारूप्यसरणिं

विधूतान्तर्ध्वान्ताविलसति चकोरीव जगती .. ३७..

समुन्मीलत् संवित् कमलमकरन्दैकरसिकं

भजे हंसद्वन्द्वं किमपि महतां मानसचरम् .

यदालापादष्टादशगुणितविद्यापरिणति

र्यद् आदत्ते दोषाद् गुणमखिलमद्भ्यः पय इव .. ३८..

तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं

तमीडे संवर्तं जननि महतीं तां च समयाम् .

यदालोके लोकान् दहति महति क्रोधकलिते

दयार्द्रा यद्दृष्टिः शिशिरमुपचारं रचयति .. ३९..

तटित्त्वन्तं शक्त्या तिमिरपरिपन्थिफुरणया

स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम् .

तव श्यामं मेघं कमपि मणिपूरैकशरणं

निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम् .. ४०..

तवाधारे मूले सह समयया लास्यपरया

नवात्मानं मन्ये नवरसमहाताण्डवनटम् .

उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य दयया

सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम् .. ४१..

सौन्दर्यलहरी

गतैर्माणिक्यत्वं गगनमणिभिः सान्द्रघटितं

किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः .

स नीडेयच्चायाच्चुरणशबलं चन्द्रशकलं

धनुः शौनासीरं किमिति न निबध्नाति धिषणाम् .. ४२..

धुनोतु ध्वान्तं नस्तुलितदलितेन्दीवरवनं

घनस्निग्धश्लक्ष्णं चिकुरनिकुरम्बं तव शिवे .

यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो

वसन्त्यस्मिन् मन्ये वलमथनवाटीविटपिनाम् .. ४३..

तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी

परीवाहस्रोतःसरणिरिव सीमन्तसरणिः .

वहन्ती सुन्दूरं प्रबलकबरीभारतिमिर

द्विषां बृन्दैर्बन्दीकृतमिव नवीनार्ककिरणम् .. ४४..

अरालैः स्वाभाव्यादलिकलभसश्रीभिरलकैः

परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् .

दरस्मेरे यस्मिन् दशनरुचिकिञ्जल्करुचिरे

सुगन्धौ माद्यन्ति स्मरदहनचक्षुर्मधुलिहः .. ४५..

ललाटं लावण्यद्युतिविमलमाभाति तव य

द्द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम् .

विपर्यासन्यासादुभयमपि संभूय च मिथः

सुधालेपस्यूतिः परिणमति राकाहिमकरः .. ४६..

भ्रुवौ भुग्ने किंचिद्भुवनभयभङ्गव्यसनिनि

त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम् .

धनुर्मन्ये सव्येतरकरगृहीतं रतिपतेः

प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे .. ४७..

अहः सूते सव्यं तव नयनमर्कात्मकतया

त्रियामां वामं ते सृजति रजनीनायकतया .

तृतीया ते दृष्तिर्दरदलितहेमाम्बुजरुचिः

समाधत्ते संध्यां दिवसनिशयोरन्तरचरीम् .. ४८..

विशाला कल्याणी स्फुटरुचिरयोध्या कुवलयैः

कृपाधाराधारा किमपि मधुरा भोगवतिका .

अवन्ती दृष्टिस्ते बहुनगरविस्तारविजया

ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते .. ४९..

कवीनां संदर्भस्तबकमकरन्दैकरसिकं

कटक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलम् .

अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरला

वसूयासंसर्गादलिकनयनं किंचिदरुणम् .. ५०..

शिवे शृङ्गारार्द्रा तदितरजने कुत्सनपरा

सरोषा गङ्गायां गिरिशचरिते विस्मयवती .

हराहिभ्यो भीता सरसिरुहसौभाग्यजयिनी

सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा .. ५१..

गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती

पुरां भेत्तुश्चित्तप्रशमरसविद्रावणफले .

इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके

तवाकर्णाकृष्टस्मरशरविलासं कलयतः .. ५२..

विभक्तत्रैवर्ण्यं व्यतिकरितलीलाञ्जनतया

विभाति त्वन्नेत्रत्रितयमिदमीशानदयिते .

पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रानुपरतान्

रजः सत्त्वं बिभ्रत् तम इति गुणानां त्रयमिव .. ५३..

पवित्रीकर्तुं नः पशुपतिपराधीनहृदये

दयामित्रैर्नेत्रैररुणधवलश्यामरुचिभिः .

नदः शोणो गङ्गा तपनतनयेति ध्रुवममुं

त्रयाणां तीर्थानामुपनयसि संभेदमनघम् .. ५४..

निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती

तवेत्याहुः सन्तो धरणिधरराजन्यतनये .

त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः

परित्रातुं शङ्के परिहृतनिमेषास्तव दृशः .. ५५..

तवापर्णे कर्णेजपनयनपैशुन्यचकिता

निलीयन्ते तोये नियतमनिमेषाः शफरिकाः .

इयं च श्रीर्बद्धच्चदपुटकवाटं कुवलयम्

जहाति प्रत्यूषे निशि च विघटय्य प्रविशति .. ५६..

दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा

दवीयांसं दीनं स्नपय कृपया मामपि शिवे .

अनेनायं धन्यो भवति न च ते हानिरियता

वने वा हर्म्ये वा समकरनिपातो हिमकरः .. ५७..

अरालं ते पालीयुगलमगराजन्यतनये

न केषामाधत्ते कुसुमशरकोदण्डकुतुकम् .

तिरश्चीनो यत्र श्रवणपथमुल्लङ्घ्य विलस

न्नपाङ्गव्यासङ्गो दिशति शरसंधानधिषणाम् .. ५८..

स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं

चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम् .

यमारुह्य द्रुह्यत्यवनिरथम् अर्केन्दुचरणं

महावीरो मारः प्रमथपतये सज्जितवते .. ५९..

सरस्वत्याः सूक्तीरमृतलहरीकौशलहरीः

पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्यामविरलम् .

चमत्कारश्लाघाचलितशिरसः कुण्डलगणो

झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते .. ६०..

असौ नासावंशस्तुहिनगिरिवंशध्वजपटि

त्वदीयो नेदीयः फलतु फलमस्माकमुचितम् .

वहन्नन्तर्मुक्ताः शिशिरतरनिश्वासगलितं

समृद्ध्या यस्तासां बहिरपि च मुक्तामणिधरः .. ६१..

प्रकृत्यारक्तायास्तव सुदति दन्तच्चदरुचेः

प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता .

न बिम्बं त्वद्बिम्बप्रतिफलनरागाद् अरुणितं

तुलामध्यारोढुं कथमिव न लज्जेत कलया .. ६२..

स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां

चकोराणामासीदतिरसतया चञ्चुजडिमा .

अतस्ते शीतांशोरमृतलहरीमम्लरुचयः

पिबन्ति स्वच्चन्दं निशि निशि भृशं काञ्जिकधिया .. ६३..

अविश्रान्तं पत्युर्गुणगणकथाम्रेडनजपा

जपापुष्पच्चाया तव जननि जिह्वा जयति सा .

यदग्रासीनायाः स्फटिकदृषदच्चच्चविमयी

सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा .. ६४..

रणे जित्वा दैत्यानपहृतशिरस्त्रैः कवचिभिर्

निवृत्तैश्चण्डांशत्रिपुरहरनिर्माल्यविमुखैः .

विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला

विलीयन्ते मातस्तव वदनताम्बूलकबलाः .. ६५..

विपञ्च्या गायन्ती विविधमपदानं पशुपतेः

त्वयारब्धे वक्तुं चलितशिरसा साधुवचने .

तदीयैर्माधुर्यैरपलपिततन्त्रीकलरवां

निजां वीणां वाणी निचुलयति चोलेन निभृतम् .. ६६..

कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया

गिरीशेनोदस्तं मुहुरधरपानाकुलतया .

करग्राह्यं शम्भोर्मुखमुकुरवृन्तं गिरिसुते

कथंकारं ब्रूमस्तव चिबुकमौपम्यरहितम् .. ६७..

भुजाश्लेषान् नित्यं पुरदमयितुः कण्टकवती

तव ग्रीवा धत्ते मुखकमलनालश्रियमियम् .

स्वतः श्वेता कालागरुबहुलजम्बालमलिना

मृणालीलालित्यम् वहति यदधो हारलतिका .. ६८..

गले रेखास्तिस्रो गतिगमकगीतैकनिपुणे

विवाहव्यानद्धप्रगुणगुणसंख्याप्रतिभुवः .

विराजन्ते नानाविधमधुररागाकरभुवां

त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते .. ६९..

मृणालीमृद्वीनां तव भुजलतानां चतसृणां

चतुर्भिः सौन्दर्यं सरसिजभवः स्तौति वदनैः .

नखेभ्यः संत्रस्यन् प्रथममथनादन्धकरिपो

श्चतुर्णां शीर्षाणां सममभयहस्तार्पणधिया .. ७०..

नखानामुद्द्योतैर्नवनलिनरागं विहसतां

कराणां ते कान्तिं कथय कथयामः कथमुमे .

कयाचिद्वा साम्यं भजतु कलया हन्त कमलं

यदि क्रीडल्लक्ष्मीचरणतललाक्षारुणदलम् .. ७१..

समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं

तवेदं नः खेदं हरतु सततं प्रस्नुतमुखम् .

यदालोक्याशङ्काकुलितहृदयो हासजनकः

स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झटिति .. ७२..

अमू ते वक्षोजावमृतरसमाणिक्यकुतुपौ

न संदेहस्पन्दो नगपतिपताके मनसि नः .

पिबन्तौ तौ यस्मादविदितवधूसङ्गरसिकौ

कुमारावद्यापि द्विरदवदनक्रौञ्चदलनौ .. ७३..

वहत्यम्ब स्तम्बेरमदनुजकुम्भप्रकृतिभिः

समारब्धां मुक्तामणिभिरमलां हारलतिकाम् .

कुचाभोगो बिम्बाधररुचिभिरन्तः शबलितां

प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते .. ७४..

तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः

पयःपारावारः परिवहति सारस्वत इव .

दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव यत्

कवीनां प्रौढानामजनि कमनियः कवयिता .. ७५..

हरक्रोधज्वालवलिभिरवलीढेन वपुषा

गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः .

समुत्तस्थौ तस्मादचलतनये धूमलतिका

जनस्तां जानीते तव जननि रोमावलिरिति .. ७६..

यदेतत् कालिन्दीतनुतरतरङ्गाकृति शिवे

कृशे मध्ये किंचिज्जननि तव तद्भाति सुधियाम् .

विमर्दादन्योऽन्यं कुचकलशयोरन्तरगतं

तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम् .. ७७..

स्थिरो गङ्गावर्तः स्तनमुकुलरोमावलिलता

निजावालं कुण्डं कुसुमशरतेजोहुतभुजः .

रतेर्लीलागारं किमपि तव नाभिर्गिरिसुते

बिलद्वारं सिद्धेर्गिरिशनयनानां विजयते .. ७८..

निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो

नमन्मूर्तेर्नारीतिलक शनैस्त्रुट्यत इव .

चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा

समावस्थास्थेम्नो भवतु कुशलं शैलतनये .. ७९..

कुचौ सद्यःस्विद्यत्तटघटितकूर्पासभिदुरौ

कषन्तौ दोर्मूले कनककलशाभौ कलयता .

तव त्रातुं भङ्गादलमिति वलग्नं तनुभुवा

त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिरिव .. ८०..

गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजा

न्नितम्बादाच्चिद्य त्वयि हरणरूपेण निदधे .

अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं

नितम्बप्राग्भारः स्थगयति लघुत्वं नयति च .. ८१..

करीन्द्राणां शुण्डाः कनककदलीकाण्डपटलीम्

उभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवती .

सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते

विजिग्ये जानुभ्यां विबुधकरिकुम्भद्वयमसि .. ८२..

पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते

निषङ्गौ जङ्घे ते विषमविशिखो बाढमकृत .

यदग्रे दृश्यन्ते दश शरफलाः पादयुगली

नखाग्रच्चद्मानः सुरमुकुटशाणैकनिशिताः .. ८३..

श्रुतीनां मूर्धानो दधति तव यौ शेखरतया

ममाप्येतौ मातः शिरसि दयया धेहि चरणौ .

ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी

ययोर्लाक्षालक्ष्मीररुणहरिचूडामणिरुचिः .. ८४..

नमोवाकं ब्रूमो नयनरमणीयाय पदयो

स्तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते .

असूयत्यत्यन्तं यदभिहननाय स्पृहयते

पशूनामीशानः प्रमदवनकङ्केलितरवे .. ८५..

मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं

ललाटे भर्तारं चरणकमले ताडयति ते .

चिरादन्तःशल्यं दहनकृतमुन्मूलितवता

तुलाकोटिक्वाणैः किलिकिलितमीशानरिपुणा .. ८६..

हिमानीहन्तव्यं हिमगिरिनिवासैकचतुरौ

निशायां निद्राणां निशि च परभागे च विशदौ .

परं लक्ष्मीपात्रं श्रियमतिसृजन्तौ समयिनां

सरोजं त्वत्पादौ जननि जयतश्चित्रमिह किम् .. ८७..

पदं ते कीर्तीनां प्रपदमपदं देवि विपदां

कथं नीतं सद्भिः कठिनकमठीकर्परतुलाम् .

कथं वा बाहुभ्यामुपयमनकाले पुरभिदा

यदादाय न्यस्तं दृषदि दयमानेन मनसा .. ८८..

नखैर्नाकस्त्रीणां करकमलसंकोचशशिभि

स्तरूणां दिव्यानां हसत इव ते चण्डि चरणौ .

फलानि स्वःस्थेभ्यः किसलयकराग्रेण ददतां

दरिद्रेभ्यो भद्रां श्रियमनिशमह्नाय ददतौ .. ८९..

ददाने दीनेभ्यः श्रियमनिशमाशानुसदृशी

ममन्दं सौन्दर्यप्रकरमकरन्दम् विकिरति .

तवास्मिन् मन्दारस्तबकसुभगे यातु चरणे

मिनज्जन् मज्जीवः करणचरणः षट्चरणताम् .. ९०..

पदन्यासक्रीडापरिचयमिवारब्धुमनसः

स्खलन्तस्ते खेलं भवनकलहंसा न जहति .

स्वविक्षेपे शिक्षां सुभगमणिमञ्जीररणित

च्चलादाचक्षाणं चरणकमलं चारुचरिते .. ९१..

गतास्ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृतः

शिवः स्वच्चच्चायाघटितकपटप्रच्चदपटः .

त्वदीयानां भासां प्रतिफलनरागारुणतया

शरीरी श्र्ङ्गारो रस इव दृशां दोग्धि कुतुकम् .. ९२..

अराला केशेषु प्रकृतिसरला मन्दहसिते

शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे .

भृशं तन्वी मध्ये पृथुरसिजारोहविषये

जगत्त्रातुं शम्भोर्जयति करुणा काचिदरुणा .. ९३..

कलङ्कः कस्तूरी रजनिकरबिम्बं जलमयं

कलाभिः कर्पूरैर्मरकतकरण्डं निबिडितम् .

अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं

विधिर्भूयो भूयो निबिडयति नूनं तव कृते .. ९४..

पुरारातेरन्तःपुरमसि ततस्त्वच्चरणयोः

सपर्यामर्यादा तरलकरणानामसुलभा .

तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां

तव द्वारोपान्तस्थितिभिरणिमाद्याभिरमराः .. ९५..

कलत्रं वैधात्रं कति कति भजन्ते न कवयः

श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः .

महादेवं हित्वा तव सति सतीनामचरमे

कुचाभ्यामासङ्गः कुरवकतरोरप्यसुलभः .. ९६..

गिरामाहुर्देवीं द्रुहिणगृहिणीमागमविदो

हरेः पत्नीं पद्मां हरसहचारीमद्रितनयाम् .

तुरीया कापि त्वं दुरधिगमनिःसीममहिमा

महामाया विश्वं भ्रमयसि परब्रह्ममहिषि .. ९७..

कदा काले मातः कथय कलितालक्तकरसं

पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम् .

प्रकृत्या मूकानामपि च कविताकारणतया

यदाधत्ते वाणीमुखकमलताम्बूलरसताम् .. ९८..

सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते

रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा .

चिरं जीवन्नेव क्षपितपशुपाशव्यतिकरः

परानन्दाभिख्यम् रसयति रसं त्वद्भजनवान् .. ९९..

प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः

सुधासूतेश्चन्द्रोपलजललवैरर्घ्यरचना .

स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणं

त्वदीयाभिर्वाग्भिस्तव जननि वाचां स्तुतिरियम् .. १००..

समानीतः पद्भ्यां मणिमुकुरतामम्बरमणि

र्भयादन्तःस्तिमितकिरणश्रेणिमसृणः .

दधाति त्वद्वक्त्रंप्रतिफलनमश्रान्तविकचं

निरातङ्कं चन्द्रान्निजहृदयपङ्केरुहमिव .. १०१..

समुद्भूतस्थूलस्तनभरमुरश्चारु हसितं

कटाक्षे कन्दर्पः कतिचन कदम्बद्युति वपुः .

हरस्य त्वद्भ्रान्तिं मनसि जनयाम् स्म विमला

भवत्या ये भक्ताः परिणतिरमीषामियमुमे .. १०२..

निधे नित्यस्मेरे निरवधिगुणे नीतिनिपुणे

निराघातज्ञाने नियमपरचित्तैकनिलये .

नियत्या निर्मुक्ते निखिलनिगमान्तस्तुतिअपदे

निरातङ्के नित्ये निगमय ममापि स्तुतिमिमाम् .. १०३..

.. इति श्रीमत्शंकराचार्यविरचितं आनन्दलहरी

देवी स्तोत्र संपूर्णम् ..

 

..  तत्सत् ..